Ana səhifə

Input by the Sri Lanka Tripitaka Project Released by Dhammavassarama 法雨道場


Yüklə 1.26 Mb.
səhifə13/39
tarix26.06.2016
ölçüsü1.26 Mb.
1   ...   9   10   11   12   13   14   15   16   ...   39

Pabca timsatimo paricchedo.

1
Atho mahipo samara ssama’mpi


Vinodayitva muni sasanassa
Suddhi’bca vuddhim sucira tthiti’bca
Sa’kattukamo vinaye nayabbum

2
Satam maha kassapa thera padam


Dhura’vkaritva parisuddha silam
Vamsattaye bhikkhu ganam pavittam
Susannipatetavu’pasampa da’bca

3
Karetva vassampati sabba savgham


Sambuddha kale’va pavattayittha
Adhi’ritam kabci’pi sasanassa
Lokassa vuddhi kiraya’massa rabbo

4
Bhupo’sabhuri sata savkhiyanam


Tappassinam jetavanam viharam
Nidassitum jetavanassiri’va
Karesi citra ati vimhitam’bca

5
Sarisuta tthera varassa tatra


Sahammiyaggabbha sulavkata’mpi
Pasada’magga’bca tivavka bimba
Samissa tannama gharam mahaggham

6
Karesi nettagga rasabja nam’va


Miginda rupadihi bhasura’mpi
Vattam subham selamayam vicittam
Dantagga dhatu ssadanam visalam
7
Tahim ghare pabca sata’bca visa’
Malahanavham parivena ma’ggam
Karesi tattho’ru subhadda rupa-
Vatya gga thupe ca duve mahindo

[SL Page 097] [\x 97/]

8
Tato’pi lavkatilakam patimava
Ghara’bca savham patimam thita’bca
Sajiva Buddha yatakam manubbam
Karesi lavka tilako matima

9
Simam mahantim api khanda sima


Tisso ca bandhapayi pacchima’bca
Salavkatam’rama’mathu’ttaram so
Karesi ‘ramabca vibhediya’ddim

10
Sa’pandu rajja damile gahite


Visalataya ttisatadhika’bca
Sahassa hattham damiloru thupam
Karesi kelasa’miva’parabca

11
Suvannamali ca’bhayaddiko’ca


So jetavanyam marica di catti
Thupe vare neru sarikkhake’te
Vasundharindo patisavkharittha

12
Raja pura cola vidarita’nnu


Hatthassatam’keka mukha samanta
Vitthinnakam tattaka’muccato’pi
Pasana thamhe chasatam sahassam

13
Nidhaya gabbhassata savkhiyehi


Vibhusitam sobhana nekabhumim
Tam lohapasadavaram manubbam
Karesi kamam ‘chariyavahantam

14
So satthi pasadapabhasuram hi


Sepannipupphavhaya yupa ‘maggam
Nattha’mpi pasada varam mahinda-
Sena samabbam pana karayittha

15
Parakkameso vanipo matima


Sa’raja ratthamhi taham taham hi
Karesi ye’kuna satam nave’pi
Thupe ca tesattatimatta cetye

[SL Page 098] [\x 98/]

16
Satam mahipo chasahassaka’mpi
Bimbalaye sampatisavkharitva
Nave ca jinne tisatam patima
Gehe ca karapayi suddha buddhi

17
Chasatti ‘bca’pi catussatam hi


Nanappakarappatima’kkha hari
Vase yatinam dvisata’bca timsam
Karesi vasattha’masesapine

18
Ramma chapabbasatidhammasala


Karesi raja nava cavkameva
Sata’bca cottalisa gopurani
Tatha satam dvanavutim vicitre

19
Pupphasanoke carane ca satta


Satthi’bca’tho terasa deva vesme
Agantukattham’pavane manape
Sa’barasa kkarayi vikkamindo

20
Sala’tithinam dvisata’bca timsam


Karesi citra vara dhamma sala
Ekunatimsa’bca guhe ‘katimsam
Pabco’pavanyo ca tithina’sala

21
Pabbasa’mekam sura mandirani


Navadhikam sattati’meva jinne
Tato ca abbe patisavkharitva
Mahasayo sabcini pubba’mevam

22
Dayaparo so vijite’tra sassa


Samiddhi siddhi’bca’bhipatthayano
Vapim parakkatti samudda sabba’
Mabbam samuddam viya vissuta’bca

23
Vapim parakkantitalakanamam


Parakkamassagarasavhavapim
Saram mahindaditalakasabbam
Karapaya’bba pacuro’ru vapi

[SL Page 099] [\x 99/]

24
Sahassa’mekadhikasattati’bca
Catussatampallalake matima
Karesi rajamanibhirakadi
Mahasare pakatika’bca jinne

25
Sa’satta satthi’bca catussata’mpi


Nattha nuvapi ca bahu saresu
Jinnani thane tisatam sahassam
Thira’bca pabca nnavutim manubbam

26
Bandhapayi khuddaka matikayo


Pabca ssata’vka catutimsati’bca
Tini ssatam kho tisahassamatta
Nattha’pi’ka pakatika mahipo

27
Vibhusitam puppha phalakulahi


Teruhi karesi sa’nandanavham
Uyyana’maggam atha nalikera
Rambhadi sale pati lakkhaka’mpi

28
Ekeka vagga pana ropayitva


Lakkhavha’muyyana’makarayi tam
Atvattha sabbaya suvissutam so
Savghassa’dani yasasa’gga yato

29
Uyyana khatehi’parehi lavkam


Salavkata’vka sa’tha lavka natho
Taham taham no yuva raja ratthe
Karesi’neka bbidha kicca jate

30
Sajatathane sata visa hattha


Tuvga’bca sutighara thupa rajam
Bavisa cetye ca sata’bca bimba
Laye guhapabcadasa’ssu’kasi

31
Sa’rohanasmim janikaya sassa


Susana thane pana khira game
Arohato hattha sata’bca visam
Karesi thupam ratanavalivham

[SL Page 100] [\x 100/]

32
Thupe vare solasa satta bodhi-
Gehe ca kotthe puna tattake’pi
Citre titalisa dvibhuma bimba
Laye ca karesi dvidhammasala

33
Thupe ca bimbavasathe ca bodhi-


Kotthe ca dhatu nilaye guhaca
Dighe ca yupe vara dhamma sala
Sa’cavkame vasa ghare maroke

34
Agantukoke varane ca dvara-


Kotthe ca potthavasathe ‘pareca
Savkharayitva uruvela sabbe
Mahasare khuddakavapiyoca

35
Bandhesi pasanamaya panali


Karetva bhuri matima cirassam
Pavattinam sasanaloka’masu’
Makarayi vikkama sali bhupo

36
Satam pasattho suta kassapavho


Dhima mahasami tipetake ca
Satthantarasmim nipuno’va bala-
Vabodhana’vkasi paja hitaya

37
Sa’lavkiko dhamma yaso vipassi


Rupavatarassuta sakkatiyam
Gantham varam vyakaranam ‘sa rabbo
Kale pasattham vyaracittha sabbhi

38
Ittham visuddha matima sakala’mpi lavka’


Marama thupa patima ghara gabbharehi
Vejjalaya tithi nikaya sudhamma sala
Uyyana khata sarasadihiva’lavkarittha

39
Dibba sura sura rane’tipura jinimsu


Yuddham sace puna’pi hehiti rajjato’ssa
Tettimsame siri parakkamabahurajam
Vasse pavira pavaram nu samavhayimsu

[SL Page 101] [\x 101/]

40
Kame samappita mane vibudhe pamatte
Nanavidhesu kusalesu hitavahesu
Sikkhapitum diva’maga viya pubbasippi
Kasma nu patthivacaram na samadiseyyum

Bhanavaram pabca timsatimam. -----------------


Iti sajjanananda samvega janake dipavamse maha parakkama bahu bhupatino
Loka sasana kicca dipano nama pabcatimsatimo paricchedo.

[SL Page 102] [\x 102/]




1   ...   9   10   11   12   13   14   15   16   ...   39


Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©atelim.com 2016
rəhbərliyinə müraciət