Ana səhifə

Input by the Sri Lanka Tripitaka Project Released by Dhammavassarama 法雨道場


Yüklə 1.26 Mb.
səhifə2/39
tarix26.06.2016
ölçüsü1.26 Mb.
1   2   3   4   5   6   7   8   9   ...   39

Tevisatimo paricchedo


1.
Tato’ssa jettho tanayo’patisso
Raja’bhavi bhupati dhamma yutto
Rabjesi vatthuhi pajacatuhi
Pakkhandharogi pasavantina’bca

2.
So bhogasala api dana salo’


Dicyam subha mavgala cetiyamha
Thupa’bca bimbaya ma’gga bimbam
Karesi pubba kirayaya’bhijato

3.
Rajuppalam pokkharapasaya’bca


Valadi hassam punagijjhakutam
Ambutthika’vkarayi gondigame
Vapim viharam api khanda rajim

4.
Bhupala geha’paradakkhinaya’


Muposathagara varam munissa
Bimboka ma’cchivaranena ca’tra
Uyyana’marakkhiya sapadano

5
Tasse’varabbe samaye dubhikkha


Rogo’bhavi tassamasambhava’bca
Bhikkhuhi sutva munidhatu bimbam
Sovannika’vkariya ca’smapattam

6.
hapetva sapam karasampuvamha’


Ropetva ce’sandana ma’ggabimbam
Silam samadaya samadapetva
Vattetva dana’bca’bhayamjananam
7.
Alavkaritva pura magga vithim
Samotari’tho parivaritoso
Samagato tattha sa’bhikkhu savgho
Bhanam’va suttam ratanampanitam

[SL Page 007] [\x 7/]

8.
Sibcamjalam rajagaho pakatthe
Racchapathasmim varanividure
Padakkhina’vkasya’vihimsakamo
Nisavasane’tha’runu’ggatamhi
9.
Vassam pavassi mahiya’turakho
Sukhussava’vkamsu yada’tradipe
Dubbhikkharogadi bhayam bhaveyya
Niyojasi bhupati kattu’mevam

10.
Kalandakuyyanamuva’pagamitva


Caramtaham bhattama’danicapam
Coram vadhayanita ma’sukhedi
Disva puna’netvachavamsusana

11.
Khipitva lohakkhaliyam dhana’bca


Datva palapetva nisaya coram
So kujjhito bhanumatu’ggate’va
Chavamlahum jhapayi takkaram’va

12.
Dipe mahe thupa varana’masmim


Thupassa karetva’tha thuparame rajahari cumbata kabcuka’bca
Rajjam dvitalisa samam karittha

13.
Rabbo’nuja tassa mahadinama


Hetimnipatetva’padamhi devi
Tam vallabham marayi pabbajitva
Kanitthako bhatari jivamane

14.
Vattitva hinayahate’sirabbo


Rajamahesi’vkari bhatu ghatim
Gilanasala garu palivuddhim
Karesi lohappatihara’maggam

15.
Ralaggagamam atha kotipassa


Vanam vihara’bca sa’darayitva
Adasi bhikkhuna’bha yuttaravhe
Vihara ma’ddimhi ca dhumarakkhe

[SL Page 008] [\x 8/]


16.
Mahesiyanaya’pi karayitva
Sa’theravadinama’da nava’bca
Kammam viharesucajinnakesu
Karapayi dana rato’ti mattam

17.
Idha’ga vasse dutiyamhirabbo


Sopahiyam gamini cina bhikkhu
Vasamvivassam vinayamhi potthe
Likhitva’ga tepanagayha silo

18.
Lavkayahari manihema bimbe


Vannesi thupe vipula talaka
Satthissahassam yatayotadani
Vasimsu byakasi’ha sotapassi

19.
Bodhividure vara jambudipe


Visarado brahmana manave’ko
Vibbata vijjo’si tivedavedi
Vadatthiko’hinda ma’ga viharam

20.
Sorevatatthera varena saddhim


Katva vivada’mpi parajitosam
Tasso’pakatthepanapabbajitva
Ugganhisammapitakattayamhi

21.
Ekayano’ya ‘nti sa’ganhi maggo


Buddhassaghoso viyaghosataya
Ghosohi Buddho viyamediniyamva
Tam Buddhaghoso’ti viyakarimsu

22.
Tasmim tada theravaro sa’bano-


Dayakhya padi karanam gabhiram
Yada’ttha salini ma’kasi dhamma
Savgabbamatthayamaha viyatto

23.
Parittasuttatthakatha’bca katum’


Rabhittha tam revata thera siho
Disvani’mam’voca giram ni’ha’ttha
Katha’tthi asi’nita pali mattam

[SL Page 009] [\x 9/]

24.
Mahinda therena kata susuddha
Savgiti ma’rulha ma’vekkhi ya’ggam
Tasihaliyattha katha visittha
Vattanti dipe pana sihalanam

25.
Gantva tahim sutvaca magadhaya


Niruttiya ta parivattaye’ti
Vutte pasanno’va imam tatohi
Dipam sa’rabbo ‘ddhani agadhima

26.
Maha viharamhi maha padhana


Gharam gamitva puna therapado
Sosihaliyattha katha’bca savgha
Palassa batta suni theravadam

27.
Vinicchiye’so munino’sayo’ti


Savgham samanetva taham dadatu
Niruttiya magadhaya mama’ttha
Kathamhi kattum’khilapotthakete

28.
Savgho sa’vimamsituma’ssa gatha


Dvaya samatthatta ma’dasi tasmim
Tipetakam satthakatham pavino
Savgayha’kasisa’visuddhimaggam

29.
Therassa nepubba ma vekkhi ye’ttha


Sabbo’va savgho dadi potthake so
Ganthakareduradisavkarakhye
Viharamagge nivasam yasassi

30.
So sihaliyattha katha’pi sabba


Niruttiya magadhaya pajanam
Hitaya dhiro parivattayittha
Palim’gahumtheriyi’va’cariya

31.
Thero visitthattha katha cariyo


Gate sakicce parinitthitim kho
So vanditum bodhi ma’gabchi jambu
Dipam pamokkho dutiyo ‘si’missam

[SL Page 010] [\x 10/]

32.
Bhutvana dvavisa samam sa’rajjam
Sadadayo kariya citra kammam
Mato mahanama mahipatindo
Para’vgamiloka mi’mam pahaya

33.
Tassa’sirabbo damilitthi kucchi


Bbhavo suto bhupati sotthiseno
Mahasidhita pana savgha nama
Ghatapayi tam tadahe’va kopa

34.
Sachattagahassa pavecchirajjam


Akasi vassam api savhavapim
Tato samam karayi mittaseno
Sovihi corohi mahanubhavo

35.
Tadani pandu damilena saddhim


Yoddhum dvipam’ruyha puram’gamittha
Gantva rane tam damilohi pandu
Rajjam kari pabca samam tato’ssa

36.
Parinda namo’si suto mahipo’


Nusasiye’vam damilo tivassam
Tassa’nujo khuddaparinda namo
Raja’bhavi sorasavassa ma’ssa

37.
Hitabalatthassa subhassayete


Moriya vamsiyanarapalata
Taham taham vasama’kamsu nandi
Vapimhi tesam’bhavi dhatuseno

38.
Tassa’trajova’mbilayagu game


Vasittha dattho samajatikehi
So dhatuseno palatissabodhi
Sute labhi dvepuna dhatuseno

39.
Pabbajjakho matula thera batte


Vasisato’pekkhayama’yati’mpi
Tam panduko janiya ganhathe’nam
Pesesi sigham mahati’bcasenam

[SL Page 011] [\x 11/]

40.
Kharam niyogam pana pandurabbo
Mahadinamo supine viditva
Thero surakkhi punabhagi neyyam
Lavkaya vebhupati hessati’ti

41.
Balam gahetva atha dhatuseno


Khuddena parindabhidhena rabba
Yujjhitva maresi tiritarakhyo
Raja bhavi tam dutiyamhi mase

42.
Vinasayi tena rana’vkariya


Tasmim hate dathiya damile’ko
Rajja’nnusasi tisamam’va dhatu
Senena nattho thiravikkamena
43.
Tato’bhavi bhupati pithiyavho
Sosatta masam’nu bhavitva rajjam
Maccussavasa’vgamimanaveso
Pacchijji’to damila vamsa thamo

44.
Bhupa’gatagama visasa sasattha niti


Pubbaccita’pi maranam kathinam samatta
Accetu ma’gga carita nasahimsu ittham
Vedivibhavikayira matada’mpi pubbam

Bhanavaram tevisatimam

Iti sajjanananda samvega janake dipavamse’ karasa rajadipano nama

Tevisatimo paricchedo.


----------------

[SL Page 012] [\x 12/]



1   2   3   4   5   6   7   8   9   ...   39


Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©atelim.com 2016
rəhbərliyinə müraciət