Ana səhifə

Input by the Sri Lanka Tripitaka Project Released by Dhammavassarama 法雨道場


Yüklə 1.26 Mb.
səhifə18/39
tarix26.06.2016
ölçüsü1.26 Mb.
1   ...   14   15   16   17   18   19   20   21   ...   39

Cattalisatimo paricchedo.

1
Dvisahassattimsatime-sogate vira vissuto


Parakkantibhujo khatto-atthamo pandita ssutam

2
Parakkantibhujam hantva-jayavaddhanathaniye


Rajjam sihasanasino-bavisatisama’vkari

3
Asse’ca rajine’kuna-visatimamhi hayane


Jambudipe’kadesamhi-govadesadhipo tada

4
Don [f]prunsiskl̥ da almṚda-patikal jatiko’ttajam


Don ll̥ransu da almṚda-samabbam taranipatim

5
Mahammadika navayo-ganhitum pesayi’ssa’tha


Annavo tinna navayo-salila bbhama perita

6
Anapekkhamana galu-pura tittha’mupagamum


Tada lavkaya vanijje-payuta catura bhusam

7
Muslimjana’bhavum tasmim-thita te bhaya tajjita


Mayavino sihalinda-rabbo’ggaputa bhedanam

8
Galupura’nti vatvana-almṚda navika dhibhum


Mahipo’tya’param tasmim-dassetva vabcayum tada

9
Patikal desiko raja-patirupa’bca kotthakam


Yaci bandhitu’mokasam-laddha tam modamanaso

10
Idha’do tassa sampatta-dipako pala thambhakam


Patitthapetva kabca ‘ddham vasitva’ga sadesakam

11
Atho viraparakkanta-bahurabbo’trajo varo


Dhammassuto parakkanti-bhujo hi navamo dayo

12
Jayavaddhana pure bhupo-asi sodariye nijo


Devappure vasam desam-rakkhittha vijayabbhujo

13
Ll̥ransu da almṚda vha-patikaljatikassi’to


Puragamanato bhavam-lavkaya’naggha vatthunam

14
Abbasum patikaljantu-tato lavkam sahatthagam


Kattukama’bhavum Buddhe-dvisahassekasatthime

[SL Page 131] [\x 131/]

15
Ll̥pl̥sl̥rasda albargṚ-riya vho patikalvaro
Navadhipatiko satta-rasa nava samabbuto

16
Bandhitum kotthakam satta-satasenahi nibbhayo


Kolamba tittha’magamma-mandhitum’rabhi kotthakam

17
Sihala tattha vuttantam-sabba’ntam nijarajino


Nivedayimsu bhupo’pi-samacce yuva patthive

18
Samahuya pavattim tam-vatva sampati ki’mpana


Kattabba’nti amatehi-mantayi sa’naradhipo

19
Tato cakkayudhavhe’ko-pavino pabhuko tahim


hito tesam bhava’mupa-parikkhissam samabruvi

20
Tavkhanabbe’va rajena-anatto tuvatam pabhu


Abbatakena kappena-kolambapura’muttamam

21
Patva tesam nisagga’bca-samparikkhiya sabbaso


Valattam patikalnama-jananam rana suratam
22
Batva lavkinda nikata-’magamma’mhehi yujjhitum
No sakka tehi’ma jatu-vaso samaggiya varo

23
Icca’rocayi so raja-samacco tassa mabbanam


Patiganhi tato tehi-saddhim samaggi’tu’ttara

24
Vanijjaya tu kolamba-pure kottha’bca khuddakam


Bandhitum bhandavasa’bca-tesam datum’vakasakam

25
Lavkaya’rati sampatti-varetabba’ti tehi tu


Iti’disa patibba’pi-ubhinna’mabhavi tahim

26
Bhandagara’bca kottha’bca-bandhitvalahu’matthiram


Vanijjaya payojetva-sajatijanatam bhusam

27
Atha albargṚriyadhi-vacano patikalpabhu


Sabhagineyyassa juvan-silvṚra namikassa tu

28
Niyyadetva sahakottham-senam romanupujakam


Nivattapiya senani-gocarattha’maga puna

29
Tato patthaya lavkaya-pura romapura gata


Romanu laddhi valli’si-janayanti dale tata

[SL Page 132] [\x 132/]

30
Tato parasmim tatiye-vasse biratl̥bhidhanake
Patikal yuddha senadhi-patismim ‘gamma kotthakam

31
Sutthiram bandhitum’raddhe-mahammadika jantunam


Vabca vaca nisametva-varetum kottha bandhanam

32
Raja dhammaparakkanti-bhujo samyuga vahinim


Pesesi tatra tuvatam-tatha’pi pakikal jana

33
Sihalam yuddha senavgam-palapesu’manussaham


Tato patthayu’bho samam-vattayum aciram’ca te

34
Kale’smim tambapannimhi-badulla pubhdaiane


Gavgasiripure pera-doni devapuresu ca
35
Naradhipa mandalika-sadhipacca’mapekkhaka
Asamagga tattha tattha-rucim vasa’makappayum

36
Tato’ratibalam vuddhi-’maga sabbattha sabbaso


Sihala abala kim hi-paradhinam vina siya

37
Bavisatisamam rajjam-’nusasitva yathabalam


Accaya’vga’vanipati-dhammaparakkamabbhujo

38
Tato devapure vuttho-vijayabahu sattamo


Jayavaddhanavhe seta-cchatta’mussapayi pure

39
Pubbarabbo samayasmim-vattitam bala’mappakam


Vaddhayanto’dani sindhu-nikatasmim navam navam

40
Desam pasayha’mayatta-’makarum pakikal jana


Patitthapesum vanijja-salayo ca taham taham

41
Ghatesum sihale bhuri-dhanasaram vilumpayum


Sihala dhinatam lesa-matha’mpi namamabbare

42
Tato ruttha tesu bhusam-palapete’mito lahum


Daddallamana kopena-rayena dalha manasa

43
Annavantikadesamhi-sihaliya samosata


Visasahassa ppamana-bhata nanayudha’ndhara

44
Gantva kolamba kottham tam-parikkhepum samantato


Sarasanehi vijjhanta-hananta sallakehi ca

[SL Page 133] [\x 133/]

45
Paharanta lagulehi-katthinam dussaham ranam
Pavattayum pabcamasam-pilayum patikal jane

46
Accanta byasana pannava-kocin nagarato puna


Taraniya’gataya’sum-lavkiketepalapayum

47
Vijayabahu rajassa-pathamaya mahesiya


Bhuvanekabahu rayi-ggamabandara namako

48
Mayadhanu’ti tanaya-bhavimsu bhagadheyyaka


Mahesiya mataya’ssa-’nayi devim param piyam

49
Jivantesu sattajesu-sacivehi sa’mantiya


Attaccaye mahesiya-dutiyaya sagabbhakam

50
Devarajavhayam rajje-samika’vkasi dummano


Tam batvana kumara te-jayavaddhana thaniya

51
Palayitvana sevkhanda-sela puvgava thaniye


Vikkamabbahu rajamha-laddhopakarato bhusam

52
Tato’gamma puram hattha-gatam katvana rattiyam


Solaman nama dheyyona-mahammadanarenabhi

53
Ghatapayimsu’vanipa-’mevam sa’catuhayana


Puram jayavaddhanavham-hitva maccupura’vgami

54
Bhuvanekabhujo jettho-kumaro sattamo tahim


Lavka sihasana sino-pite’va’sa’tidubbalo

55
Rayiggamadibandara-kumaro rayigamake


Mayadhanavhayo khatto-karite attanam subhe

56
Sitavakapure ca’sum-patthiva sahaja ubho


Bhuvanekabhujo bhupo-’napekkhiya’nuje pabhu

57
Patikalikehi’ma mettim-vattetva rajja’muttamam


Pasasitu’marabhittha-accanta kupito tahim

58
Mayadhanavho’vanipo-bhupam’panetu’rajjato


Yonakadhipatisma’pi-laddhopakarako balo

59
Sarayiggamabandara-rajo’va jayavaddhanam


Puram rodhetva kalaham-tikkhattu’vkasi rajina

[SL Page 134] [\x 134/]

60
Nahosi saphalo tassa-kathabcana parakkamo
Bhuvanekabhujo raja-asuto dhitaram sakam

61
Samuddadevim vedheya-bandara khattiyassa tu


Piya’vkari piyo tassa-dhammapalavhayo suto

62
Raja nattu sakam rajja-’mayattam kattumanaso


Dhammapalappamanena-rupam katthamayam subham

63
Mahaggha ratanubbhasam-sovannamakutam varam


Karetva sellappu nama-araccila mahasayam

64
Dhura’vkatvana patikal-dese lisban puruttamam


Pesetva te tatra rabba-jl̥n samabbena dhimata

65
Pabcasityadhikasmim dvi-sahasse munivacchare


Pilandhapayi makutam-dhammapalassa bimbake

66
Donjuvan ityabhidhanam-param’dasi tadussave


Patikalindass rajja-’mida’maya ttakam’disi

67
Visuddha Buddha saddhamma-suddha lavka’mpi sabbaso


Micchaladdhi kalavkehi-lakkhitum romapujake

68
Tena sellappu namena-samam mahasayenaca


Pesesi patikalraja-sadhirajja balatthiko

69
Bhuvaneka bhujo kasa-samuddanikate sute padese pujaka tattha-tattha te samayam sakam

70
Gahapayum dalhabhatya-desetva lavkike jane
Bandhetva palliyo tesam-thiram vasa’vkarum tada

71
Romanupujako[f]prunsis-kṣaviyarnama vissuto


Mannaramappadesamhi-siva bhatti jane bahu

72
Saladdhi’mpapayi dalha-parakkamena nutanam


Tada yapapattanasmim-’dhipo sankilinamiko

73
Siva bhatti paro bhupo-sajati janatam bhusam


Laddhiya taya varetu-’mussahi’pya’phalo’bhavi
74
Romanupujakanam hi-paskoli’ti samavhayo
Dvisahassekanavuti-mattamhi munihayane

[SL Page 135] [\x 135/]

75
Pujakehi dvihi samam-uddharattha’magham bhusam
Gantva sirivaddhanavha-purasmim jayavirakam

76
Rajam samupasavkamma-sadhetum devamandiram


Laddhavakasorajasso-’pakara’yatanam thiram

77
Bandhapiya taham vasi-saladdhiya samappitum


Yatayi rajini tasmim-sogata kupita bhusam

78
Athi’pi mayadhanuko-bhupo samkuddhamanaso


Bhuvanekabhujindassa-bhagam yujjhiya rajjato

79
Katva’yattam sakam rundhi-jayavaddhana thaniyam


Govadhipatina nitam-dakèstrl̥ nama seninam

80
Laddhana sajisenavgam-bhuvanekabhujissaro


Mayadhanum palapetva-yavasitavakaparam

81
Ahasi dhanasara’bca-sabcitam rajamandire sitavakapuram rammam-nasesi cittitam bhusam

82
Bhuvenakabhujam rajam-sattarasasamam sakam
Rajjam bhuttam sevakenava-maresa’tha kumantana

83
Ittham mahipa saka rajja lakkhim


Nubhottu’magga’mpi yathabhilasam
Asakkunanta’va suladdhi’mayum
Jahimsu bho majahatha’ggaditthim

Bhanavaram cattalisatimam


----------------
Iti sajjanananda samvega janeka dipavamse paravgiyagamanadi dipanonama
Cattalisatimo paricchedo

[SL Page 136] [\x 136/]




1   ...   14   15   16   17   18   19   20   21   ...   39


Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©atelim.com 2016
rəhbərliyinə müraciət