Ana səhifə

Input by the Sri Lanka Tripitaka Project Released by Dhammavassarama 法雨道場


Yüklə 1.26 Mb.
səhifə6/39
tarix26.06.2016
ölçüsü1.26 Mb.
1   2   3   4   5   6   7   8   9   ...   39

Atthavisatimo paricchedo


1.
Tato catuttho’ssa’nujo’ggabodhi
Namena raja sirisavghabodhi
Asi dayalu sa’hi pubbakami
Yatina ‘bhattagga ‘malokayittha

2.
hanantaram ‘dani yatharaham so


Palim mahanti’mpica vaddhayittha
Karubba samputa mano mahipo
Maghataka ‘vkarayi atra dipe

3.
Jinne vihare parivenakeca


Akasi so pakatike manapam
Game ada bhogaraham karitva
Savghassa dase ca thapesi kamam

4.
Gunam hi tinnam ratanana ‘magga’


Manussarante ‘kavalim gahetva
Aka ‘kkhamalam kira subbato ‘va
Paja nuvatta ta ‘mahesu ‘mevam

5.
Kamme niyutto’ssa hi potthakuttho matambiyam geha ‘maka padhanam


Kappuraname parivena kante
Yupam aka so damilo dhaneso

6.
Sa ‘potthasato dhajini patindo


Bhupalanamim parivena ‘maggam
So savghatisso’pyu ‘pabhumi palo
Karesi sehaluparaja sabbam

7.
Jettha mahesi pana tassa jettha


Ramabhidhanam pana bhikkhuninam
Upassayam ka’ssa ada dvigamam
Dhatvalaya’vka malayadhipo so

[SL Page 035] [\x 35/]

8.
So bodhitisso ‘kari bodhi tissa
Vihara ‘mabbe idha mandaliya
Tatha ‘karum bhuri vihara rame
Kalo ayam pubbamayo ‘va bhasi

9.
Atha ‘param bhumipati pulatthi


Pura’vgato vasa ‘makappayittha
Rogenaphuttho jana ‘movaditva
Diva’vgato solasamamhi vasse

10.
Vicarayi rajja ‘mato ‘tra pottha-


Kuttho ‘pabhupam khipi dathasivamva
Karaghare ‘rakkhana ‘madisitva
Rabba vinu ‘bbimparibhubjitu’bca

11.
Sakkoti so datta ‘mala’nti netva


Rajanvayim tam abhisicca rajje
Namam thapetva ‘ssa vicarayittha
Raja vihara’vkari so sanamim

12.
Datto sa’raja ‘dvisamam’ca rajja


Maka tato’huya’pi hatthadatham
Rajje’bhisibci sva’nusasi bhupam
Maresi masehi chahi’bhavasmim

13.
Asi maha sammata vamsa jato


Sa’kassapassa ddutiyassa rabbo
Putto samano pana manavammo
Raja’tha lavka dharani talasmim

14.
Mahesi rabbo malayadhipassa


Dhita’si samgha lalana surupa
Santo kumaro sa’hi hatthadatha
Rajassa kale ‘gami jambudipam

15.
Sevitva rajam narasiha nama’


Maradhayi sabba pavuttiya so
Piya’ssa kanta catudhitaro ca
Tahim vijata caturo ca ‘pacce

[SL Page 036] [\x 36/]

16.
Evam vasante narasiharabba
Saddhim ranaya ‘gami vallabhavho
Raja’have tamhi sa’manavammo
Sena’mpi viddhamsayi vallabhassa

17.
So manavammo’pi taham patuttam


Dassesi dibbana’rane hari’ca
Tasmim pamodo nara siha raja
Savahanam vahini’massa datva

18.
Gacchahi ganhahi’ti rajja’masum


Pesesi lavkam puna manavammo
Agammi’mam samyuga’marabhittha
Dathopatissena parajito so

19.
Etto tato para’maga sahayam


Disva puna’radhiya tam narindam
Samma vupatthesi sa’yava bhupa-
Catukka’ma yacca’mapekkhamano

20.
Varasmi ‘masmim pana manavammamva


Rajje thapessa’nti balam sayoggam
Datvana nesi atha so saseno
Sindhu ‘ntaritvo’ttara maggahittha

21.
Sena puram gantu’makhobhayitva’


Rabhi sunitva iti pottha kuttho
Maha balo paccupago’si suro
So manavammo dvipa’maruhitva

22.
Tam potthakuttham mahipa’bca dvejjham


Palapayi tassa nara palatam
Tam hatthadatham pana disva tassa
Sisam hagetva’ssa ca dassayimsu
23.
Sa’potthakuttho vigato mato’si
Tato’tra dipe sa’hi manavammo
Ussapayi chatta ‘manappakani
Pubbani ‘kasi atha kappa gamam

[SL Page 037] [\x 37/]

24.
Sepannikakhya’bca vihara’maggam
Padhanarakkhe sirinama yupam
Karesi jinne satisavkharittha
So pabcatimsa ssarade para’vga

25.
Tato’ccaye pabcamako’ggabodhi


Tassa’trajo bhupati asi pubbo
Kadambagona ‘bca mahatalasmim
So devapalisu girim pura’bca

26.
Karesi so antare sobbhakamhi


Devam vihara’vkari raja matim
Te pamsukulina ‘ma dasa’vaddha
Mana bca yupam patisavkharittha

27.
Suvanna chabbisa sahassa mattam


Samapayitva pati cetiyaddim
Jinna’bca sabbam patisavkharittha
Sa’paninam’dasa’tha dana bhande

28.
Dayo mahasena viharakassa


Kariya’dasi vara tala vatthum
Sa’gondigamakhya saram vibhinnam
Bandhapayi sadhu pajahitatthi

29.
Sayam’va rajje janata’ssa samma


Sovaggiyam kamma’makasi niccam
Chavassa ‘mevam sukata’vkaritva
Bhottum’va’gabji tidivam vipakam

30.
Tassa’nujo ‘hosa’tha bhumipalo


Sa’kassapavho tatiyo patito
Mahajanam savgahi savgahehi
Pita niyam putta’miva’gga ceto

31.
hanantaradi dadi tassa tassa


Maghataka’vkarayi so’tra dipe
Vanijjagamo pavana’bca’kasi
Sa’kassapacela padhanageham

[SL Page 038] [\x 38/]

32.
So heligamamhi ca macchatitthe
Karesi vase’mbavanopavanyam
Eva’mpi abbe cakaritva pubbe
Akasi rajjam chasamam manubbam

33.
Tato kanittho’pi mahindanamo


Sampattarajjo na mahi kiritam
Tassa’si mitto cirasatthuto hi
Mato pura’to na ca icchi so tam

34.
Sa’adipado’vi ha rajja’maggam


Vicarayi kassapa namabhatu
So aggabodhim suta’moparajje
hapetva’dasi puna pubba desam

35.
Sutassa’dasi pana dakkhinasam


Dasanakam so garupaliyam hi
Dine dine dapayi bhikkhunina’
Mupassaya’vkasi sanamadheyyam

36.
Mahindatittho pavanam sabhoga’


Mabbani’kasi vividhani pubbe
Katvana rajjam matima tivassam
Gavesayam naka’maga sakham’va

37.
Mahinda putto karaga’mpi rajjam


Pacina desa dhipatissa tassa
Chatthaggabodhissa padasi pabbo
Raja silamegha samabbako’si

38.
Mahindaputtam puna oparajje’


Bhisibci kale atha gacchate’vam
Agamma rajam pisuna raho’gha’
Vocum mahipo paribhijji tasmim

39.
Viditva tam so sakadesa’masu’


Magamma savganhi jane tadani
Balam gahetva ‘rabhi sampaharam
Bhimam ‘si yuddham kadali nivate

[SL Page 039] [\x 39/]


40.
Tahim parajitva rane’ggabodhi
Upavaniso malayam palato
Tato katabbu saka bhatuno’pa
Karam saranto malayam sayam’va

41.
Gantva ‘ggabodhim susamadiya’ggam


Puram gamitva saka dhitu savgham
Aka vivaham saha tena tunnam’
Tato samagga sukhita vasimsu

42.
Kadaci savgha patino’ssa agga-


Bodhissa dosa pituno niyoga
Sa pabbaji bhikkhuni santikasmim
Tassa tada matula sunu bhuto

43.
Taham ta’madaya rahassa ‘magga-


Bodhi kumaro tuvatam palato
Dhavoparajo sahitena saddhim
Yujjhitva ganhi bhariyam’sa savgham

44.
Vyapara adi nimako pavanyam


Mana gga bodhu pavana’bca taccham
So hatthi kucchimhi punadipitthi
Viharake karayi citra yupe
45.
Jinna’bca so pakatikam karitva
Yatha balam sabcini pubba pubjam
Bhupo hi talisatimamhi vasse
Rajjam vicaretva diva’vgamittha

46.
Tato mahindassa suto’ggabodhi


Raja ‘bhavi sattatamako ‘paraja
Mahindaputtam sakam ‘moparajje’
Bhisibci rakkhi janasasanam so

47.
Jinno mahabodhi ghare nava’mpi


Kammam thira’vkasi kalanda namam
Aramakam mallanila’bca kasi
Salaka bhattam dadi vamsikanam

[SL Page 040] [\x 40/]

48.
Gilana bhesajja’mada pulatthi
Pure vasa’vkasi pahuta pubbam
Mato suto jivati bhupatismim
Cuto’si raja chahihayanehi

49.
Tato silamegha suto mahindo


Vasundharindo dutiyo’bhavittha
Pitussa kalamhi sa ‘cakkapacce
hatva vicaresi sayam va rajjam

50.
Rabbe matasmim janake mahante


Titthe vasi so matima vinito
Rabbo’ccayam cullapitussa sutva
Naseyyu’masum ta’ma ripura’vga

51.
Saratthiya mandaliko ‘ttarasmi’


Macchejja desa’bca karam na ‘damsu
Sutva saseno ‘va tahim gamitva
Sabbe’va te nimmathayi nayabbu

52.
Matassa rabbo ‘ggamahesi guyham


Hantum niyojesi mahindabhupam
So tam viditvana’pi taya rakkham
Vidhaya gantva ‘ggahi rajja’maggam

53.
Vattu’bca maretu’masakkunanto


Devim saka’vkasi piyam piyam ‘ca
Vijayi sa sunuvaram’sa opa-
Rajjam adasi mahipo sabhogam

54.
Tato mahipo dhajini patissa


Kale’ttano jatasutassa yuddhe
Suratta’mikkhitva sutam hi sena
Pacce thapesi suvidura dassi

55.
Tada silamegha mahipatissa


Sa’bhagineyyo’bhavi dappulavho
Balam samadayu’dakalavapi
Mupagami samyuga ‘masukatum

[SL Page 041] [\x 41/]

56.
Sutvana so tam mahipo saseno
Agabji tesam samaram ‘si bhimam
Ohiyamanam dhajinim sakassa
Sa’dappulo ‘vekkhiya sampalato

57.
Subbam puram icca’pi uttarisa


Mantva ‘ggahesum nagaram paviro
Gantva puram te patibahayitva
Rajjam vicaresi yathanayam so

58.
Pattanubalyo malayam gato’ca


Dvebhagineyye puna ‘huya rattim
Sodappulo ‘gamma puram saseno
Ugghosayanto parirundhi sigham

59.
Mahinda bhunatha ‘runu’ggatamhi


Matavga ‘maruyha dhatayudho’va
Yujjhitva nipphotiya ‘ratisenam
Pavedayi laddhajayo savittim

60.
Parajito dappulako sasena’


Madaya ‘ga rohana ‘meva pato
Dverajaputte’ggahi jivagaham
Pacinadesa’mpi susadhayittha

61.
Pubbamhi desamhi thita ‘dipada


Sagabha ‘mahuya’pi rohanasma
Katvana sandhim saritatatamhi
Mahabbala vasa’makappayimsu

62.
Nisamma tam bhupati’nikajatam


Lahum bahummara bhidhana game
Nivesayi tesa’mubhinna ‘maji
Sudussaha’si pana kovilare

63.
Tatra’pi tesam balasamhatim so


Raja samugghatayi dappulo ‘tha
Palatava dvevihata ‘dipada
Tahim rane laddhajayo babhuva

[SL Page 042] [\x 42/]

64.
Nirakula’vkatu’mimam hi thupa
Ramamhi sabbam atha bhikkhu savgham
So sannipatetvi’tare sapabbo
Pavatti’marocayi yutti yutto

65.
Pasamsito tehi’pi dappulena


Sandhi’vkaritva’ssatu paragavgam
Datva puram’gamma vase’kachatto
Damavhaya’vka parivena’maggam

66.
Sanniratittha’bca pulatthisabbe


Pure karitvana ‘bhayuttaramhi
Mahadilekham parivena ‘mittham
Karesi so bhupati pubbakami

67.
Taham tilakkheni’va vejayantam


So nekabhumam ratanavhayupam
Karetva jambonada hema satthi
Sahassamattena muninda bimbam

68.
Karesi culamani sabbutam’va


Sabbopaharena karitva pujam
Tasmim caji yupamahe sa ‘rajjam
Rupimaya’vkarayi bodhi sattam

69.
Bimbam hi tam bhikkhunupassayamhi


Raja silameghabhidhe thapittha
Karetva jinne ‘nimisana ‘vase
Taha’nta ha’vkarayi deva bimbe

70.
So pavgulanam usabhe ca vuttim


Dasi gavam khiragate ‘va sasse
Sahassa khettam dadi kalavapi
Nirassa dharam suthira’vkarittha

71.
Rabbo tada dhabbuparajaputto


Marittha senapati ‘mabbapaccam
hapesi bhumipati oparajje
Pavattayi rajja ‘manissaro’va

[SL Page 043] [\x 43/]

72.
Disampati sadhu vata nuvatti
Vassani visatya ‘nisam sa’rajjam
Sammanu sasittha paja’sute’va
Mabbi diva’vga ‘ggasukha’nnubhottum

73.
Sabbo’va satta visaro dhana dhabba vittam


Hitva payati satanum dayita’mpi evam
Batva sato dhiti yuto vividha’mpi pubbam
Kubbetha mutti matadam satatam hitatthi

Bhanavara matthavisatimam


--------------
Iti sajjanananda samvega janake dipavamse navaraja dipano nama
thavisatimo paricchedo.

[SL Page 044] [\x 44/]



1   2   3   4   5   6   7   8   9   ...   39


Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©atelim.com 2016
rəhbərliyinə müraciət