Ana səhifə

Input by the Sri Lanka Tripitaka Project Released by Dhammavassarama 法雨道場


Yüklə 1.26 Mb.
səhifə5/39
tarix26.06.2016
ölçüsü1.26 Mb.
1   2   3   4   5   6   7   8   9   ...   39

Chabbisatimo paricchedo.


1.
Asi mahanaga naradhipassa
Sa’matuleyyo puna aggabodhika
Disampati bhuta samadhina tam
Hirabba gabbho vidadhittha nunam

2.
Sa’matula’vka upa medinindam


Bhatussa ‘dasi yuva rajakattam
Sabhagineyyam malaya dhipacce
hapesi thantarakesu yogge

3.
Raja sacakkam yuva bhupatissa


Dakkhibba desam pana ‘dasi tattha
Vasam samano sirivaddhamana
Vapi’bca gahapayi dalha citto

4.
Giri vihara’bca kariya savgha


Bhogaya khetta dvisatam pavecchi
Datha vhayam dhitara’massa raja
Adasi so kho malaya dhipassa

5.
So savgha bodhi parivena’maggam


Kari mahasiva samabbakassa
Sanamaka’vka parivena’massa
Padasi ye’vam parivaraka’pi

6.
Budha’ssa rabbo’ddhani sihaliya


Niruttiya ‘kamsu vicitra kabbe
Padipika ca ‘su’ matappavaho
Kale ‘smi’me’ke pana mabbare’ti

7.
Kurunda namam atha sabba savghim


Viharakam katva sanama vapim
Sa’nalikeropavanam mahantam
Tiyojana ‘vkarayi bhumi palo

[SL Page 024] [\x 24/]

8.
So loha yupam patisavkharitva
Mahe ‘ssa chattimsa sahassa bhikkhu
Ticivarena’ccayi dathasiva bhikkhussa ‘vade ‘kari thitva rajjam

9.
Sa’mugasena patikam viharam


Karetva’tho lajjika gama vamam
Bhikkhussa bhogattha ‘mada mahadi-
Nagavhaya’vka parivena kantam

10.
Vetulla vado ‘tra tada’si joti


Palo maha thera varo vivada
Vetulla vadi’pi parajayittha
Raja pasiditva ‘tha manayi tam
11.
Datha pabhutya vhayaka’di pado
Theram parajjhitva karamhi jata
Ganda hato kho bhagini sutagga-
Bodhim ‘dipada gga’maka mahipo

12.
So bhupati’neka vihara bimba


Thupe ca vapi atha karayitva
Gato catuttimsa samaya kamma
Sarikkhakam dibba sukha’nnubhottum

13.
Tato ‘ggabodhi dutiyo’si bhupo


Pubbassa rajassa mahallakatta
Ta’vkhudda namenu’da voharimsu
Palesi dipam mahipo manubbam

14.
Devi’ssa dhita’si samatulassa’


Siggahaka’vka sa’tha savgha bhaddam
hanantaram ‘dasi yatha raham ‘bca
Veluvana’vkariya sagalinam

15.
Jambadimamrantaragallaka’bca’


Ka matupitthim puna khirikaya
Sa’dhatuya geha’ma ku’nnaloma
Ghara’bca chattam ‘malacetiyamhi

[SL Page 025] [\x 25/]

16.
Asse’ca kalamhi kalivga bhupo
Rane jananam marana’mpi disva
Samvigga citto’va idha ‘gamitva
Saddhaya so pabbaji jotipale

17.
Padhana thana ‘vkari matta sele


Viharake tassa adasa ‘macco
Mahesi va ‘gammi ‘ha pabbajum te
Sutva mahesi ta’mu patthahittha

18.
Amacca therassa sa’ vetta vasa


Viharakam pacina khanda rajyam
Adasi so savgha varassa ta ‘bca
Atha ‘ccaya ‘vga mahipo sa ‘thero

19.
So jotipala tthaviramhi thupa


Ramamhi thupe abhivandamane
Bhago pabhijjitva pure patittha
Dassesi rajam puna dukkhito’va
20.
Disvana samvigga mano ta ‘mattham
Tasmi ‘vkhane patthapi kamma’maggam
Sa’dakkhinaya ‘kkhaka dhatu settham
hapetva pujesa’tha loha yupe

21.
Cirayamane navakammi ‘masmim


Raja papabcessati dhatu gabbham
Gacchama dhatum pana gayha yam tam’
Vocum ‘sa deva supato’va ‘rami

22.
Raja pabuddho pana uttasanto


Karesi sabbam na cirena kammam
Dhatu varam ‘netva manubba loha-
Ppasadato vaddhayi samputamhi

23.
Padasi lavkam saha sena dhatu-


Gabbhassa vattesu ‘pahara harim
Ta ‘vgopakanam ‘dadi labha gamam
Mahesiya ‘moda pavedayanto

[SL Page 026] [\x 26/]

24.
Mahesiya katva ca sassa namam
Dathaggabodhi’ti akasi vasam
Gavga tatam sela tatam sara’bca
Tatha valahassa ‘makasi vapim

25.
Sa bhatta vamsam ‘disi bhikkhuninam


Katvana so bhatta tarim mahantim
Vaddhesi palim mahipo para’vga
Pubbam cinitva dasama ssamayam

26.
Iti vidita muninda ssasana bhumi pala


Upacita kusala sampanna bhoga samattam
Siri visara’managgham hitva maccussa vasa’
Mupagamu’miti batva no care ko hi dhamme

Bhanavaram chabbisatimam


--------------
Iti sajjanananda samvega janake dipavamse raja dvaya dipano nama
Chabbisatimo paricchedo
--------------

[SL Page 027] [\x 27/]



Sattavisatimo paricchedo

1.
Dutiyo savghatisso’si-bhupo’siggahako tato


Sahassasmim sate eka-pabbasatima hayane

2.
Khuddaggabodhi rajassa-moggallano camu pati


Vasam rabba rohanasmim-yuddhattham ‘bhimukho’gami

3.
Kubjaram’ruyha puttena-raja sannaddha vahano


Moggallana’mupagabchi-pacina tissa pabbate

4.
Duvinnam bala kayanam-savgame samupatthite


Tasmim rabbo mahanage-madhuka cchaya’mavisi

5.
Sakha’mahacca chattam ‘sa-bhumiyam pati rajino


Ripusena’haritva tam-samino dadi tavkhane

6.
Chatta’mussapayi sela-muddhani tthitako tada


Patthive’so’ti cintetva-parivaresi tam camu

7.
Hatthikkhandha’varuhitva-puttam’maccam va sukhkhacam


Gahetva pavisi meru-majjaram kananam dukho

8.
Atha gantva vedvavanam-codito pabbaji raho


Rohanam gantu kamo-so-manihira’mupagami

9.
Tatra ttha sevaka tassa-sabjanitva tayo jane


Moggallanassa bapesum-netva siha girim puram

10.
Tesam chindapayi sise-dvihi masehi bhumipo


Savghatisso asiggaho-mato evam sudukkhito

11.
Nisamma rajino putto-icca ‘tra sa ‘pakuppiya


Hattha padani tassa’sum-chinditum viniyojayi

12.
Laddha jjayo moggallano-pura’magamma nibbhayo


Lavka rajja dhipo asi-dalla namena pakato

13.
Senapatim mittaduhim-malaya dhipati ‘vkari


Tassa puttassa ‘siggaha-thanam dadittha bhubhujo

14.
Maha thupa ttayam samma-nava vatthehi chadayi


Datha dhatum kesa dhatum-mahabodhi ‘bca pujayi

[SL Page 028] [\x 28/]

15.
Aka vesakhapuja’bca-sasanam parisodhayi tipetakassa sajjhaya-’vkaresi vattayam ‘canam

16.
Savghassa lonakhettani-adasi tisatadhike


Moggallana vihara’bca-karapitthimhi karayi

17.
Savgama pitthigama’bca-vatta gama viharakam


Karesi cetiya geham-tatha rakkha viharakam

18.
Viharana ‘mada bhuri-bhoga game janadhipo


Sabcini pacuram pubbam-vividham sata kamato

19.
Kuddho malaya rajassa-ta’mupayena marayi


Tassa putto asiggaho-nilinam jettha tissakam

20.
Upasavkamma tena’pi-yoddhum raja’mupagami


Bhuri pajja ra rogena-rajasena mata tada

21.
Rajasena pabhijjitva-palayitva’tidubbala


Ekakinam palayanta-’ma nubandhi mahipatim

22.
Sihaselassa samante-marayittha narissaram


Rajja’vkaresi soye’vam-chavassani disampati

23.
Jettha tissa’mahi ohinam-hantum bhava patthivo


Pesesi sasanam ehi-batva so malayam aga

24.
Asiggaho anuradha-puram’gamma nisamsayo


Lavkadhipo asi sila-meghavanno’ti vissuto

25.
Bodhi’bca savgham vanditva-cetiye tini bhupati


Sakkasa’tha mahapalim-vaddhayittha sukhedhito

26. Silamaya munindassa-vihare abhayuttare jinnam geha’makadatva-kolavapi’bca rakkhayi


27.
Sirinago jetthatissa-matulo paratirakam
Gantvana damile’daya-ganhitum desa’muttaram

28.
Upakkami tada raja-sutva yujjhitva ta’mpi ca


Hantvana sese pesse’ka-tatra tatra viharake

29.
Sampatta vijaye rabbe-vasante sati nibbhaye


Bodhi vhayo bhikkhu’bhaye-vihare bahule tahim

[SL Page 029] [\x 29/]

30.
Disva dussilake raja-’mu pasavkamma dhammikam
Kammam yacittha tene’va-karesi tam mahipati

31.
Raho mantiya dussila-ta’mmaretva kammakam


Patibahayum bhupalo-kuddho ganhiya te tato

32.
Sarasi palake’kasi-chinna hatthe sabandhane


Jambudipe satam bhikkhu-khipapesi mahamati

33.
Parisodhesi paggaham-saram tassa ca sasanam


Theriyavadake raja-tehi katu ‘muposatham
34.
Nimantetva patikkhitto-kujjhitvana ‘vabhasiya akkhamapiya te bhikkhu-dakkhina’vga
disampati

35.
Maranantika rogena-phuttho deham sarajjakam


Jahitva navame vasse-para’vgami’vanipati

36. Tato tassa suto asi-rajaggabodhi namava pakato ‘si sirisavgha-bodhi namena manito

37.
Bhataram tassu’parajje-mana’mhisicca dakkhinam
Adasi samma palesi-rattham savgham ca manayi

38.
Malaye jetthatissa vho-vasam savgayha manave


Pubba dakkhinake hattha-gate katvana pacchimam

39.
Datha sivam sajiva’bca-gahetum pesayi lahum mayetti’magatam bhupo-dathasivam pana’ggahi


40.
Jetthatisso rana sajjo-rajasenam samotthari


Raja abbatavesena-palato turitam tada

41.
Nava’maruyha masamhi-chatthe rajja anissaro


Jambudipa’maga’pekkho-ayati’bca yatha tatha

42.
Tato’bhavi jetthatisso-mahipalo mahabalo


Sasanam paripalesi-mananiye ca manayi

43.
Mahadaragiri’ndasi-vihare abhayavhaye


Mahaviharassa maha-mettabodhi ‘mada sato

44.
Jetavane gondigamam-padasi pacure tato


Ada samvasathe raja-tasmim tasmim viharake

[SL Page 030] [\x 30/]

45.
Patisavkharayi jinne-tilakkhena niyamato
Pubba ‘mevam vidham bhupo-sabcinittha sadasayo

46.
Tatiyaggabodhi bhupalo-tada paratatam gato


Damilam bala ‘madaya-kalavapi ‘mupagami.

47.
Jetthatisso ‘pi senavga-’madaya samupagami


Kalavapi sakasamhi-yujjhanto attano balam

48.
Disvano ‘hiyamanam ‘va-maccam gira ‘mimam bruvi


Mahesiya samaroca-devi pabbajja agamam

49.
Sajjhayitva ca’bhidhammam-vatva pattim sarajino


Dehi’ti vatva sattiya-silam chindi sayam tato

50.
Mahadevi tatha katva-phalitva hadayam mata raja pabcahi masehi-para’vga bhuvanam mato

51.
Balava jitasavgamo-aggabodhi naradhipo
Rajjam pakatika ‘vkasi-puna rajje patitthiya

52.
Padhana ghara samissa-havkaram samugamakam


Kehellarajabhaga’bca-adasi parivarake

53.
Mahamanim jetavane-salagamam disampati


Mayetti kassapa vase-’dasi pubba parayano

54.
Cetiyaddimhi ambila-padara’nda pulatthike


Pure ‘kasi mahapana-dipakam suvicittitam

55.
Manam ‘macco’parajanam-maresum tam ‘paradhitam


Tato ‘nujam kassapavha-’mo parajje ‘bhisecayi

56.
Dathasivo ‘ccayam sutva-manassa damilam balam


Gahetva tintinim gabji-gamam yujjhitva bhupatim

57.
Parajetvana dathopa-tisso’tya’hu suvissuto


Tatva ‘ggabodhi bhupalo-jambudipam palatava

58.
Laddhokaso idha’gamma-rajjam’gahi viyujjhiya


Loko upadduto rabbam-savgamena’si pilito

59.
Dathopatisso nikhilam-nasayi pubbarajunam


Dhatvavasesu sara’bca-hemam bimbesu paggahi

[SL Page 031] [\x 31/]

60.
Thuparame cetiyamhi-gahi sovannathupikam
Bhindittha cetiye chatta-’managgharatanacitam

61.
Puna vippatisari’va-desetum sassa kibbisam


Sakavatthuviharam so-bhogena saha karayi

62.
Bhagineyyo’si ratana-datho mahadipadako


Atha’ggabodhimhi patte-kassapo yuvabhupati

63.
Senam rakkhitu’mappabbo-thuparamamhi cetiyam


Bhetva rajuhi mahitam-dhanasara’bca paggahi

64.
Dakkhinasmim viharasmim-bhindi cetyam durasayo


Eva’mabbe’pi bhinditva-aggahi dhanasabcayam

65.
Karonta’mevam varetum-nasakkhi’ghapurakkhatam


Raja thuparamacetyam-bhinnam pakatika’vkari

66.
Jito dathopatissena-aggabodhi disampati


Ranasenam sajjayitum-puna rohana’meva’ga

67.
Tahim solasame vasse-vyadhina pahato mato


Tada’nujo yuvaraja-kassapo balavahano

68.
Dathopatissa’mapara-patiram’va palapiya


Rajja’meka’vkasi dipam-makuta’nne’va dharayi

69.
Satam savgamato sassa-desetum kibbisam bhusam


Aramavapiyo va’pi-karapayi hite rato

70.
Mahamahehi sakkasi-mahacetittayam puna


Thuparama’bca pujesi-bhogagamavarena’pi

71.
Yupam varicavattimhi-karetva nagasalakam


Mahanitthilagama’bca-naga sala nivasino

72.
Therassa’dasa’bhidhammam-satthakatha’manuttaram


Tena vacesu’patthaya-paccayehi yatharaham

73.
Tato dathopatisso ‘tra-sena’madaya agato


Kassapena’have nattho-vasse dvadasame’bhavi

74.
Kassapo dutiyo patta-vijayo’si mahadhiti


Bhattaggam bhikkhusavghassa-vaddhesi pubbakamato

[SL Page 032.] [\x 32/]

75.
Dhammam vacesi manetva-nagasala nivasina
Palim likhapayu’ddissa-katandhakara vasinam

76.
Patisavkharayi jinnam-kamma’vka cetiye navam


Tathe’va kusala’vkasi-pahutam bhupati’nisam

77.
Bahula tassa putta’sum-manavho pubbajo’bhavi


Chapakatta puna tesam-vasantam rohane tada

78.
Bhagineyyam samahuya-manam puttehi rajjakam


Tassa niyadayitvana-taham savgham khamapayi

79.
Dhamma’meva’nuvattitva-sabbam savganhi sadaro


Yathakamma’maga raja-navame hayane param

80.
Matulassa maharabbo-kattabbam katva sabbaso


Damile niharapesi-jane savgayha manakena

81.
Nibbasema’ti’mam tasmim-thitasmim bahi damila


Puram gahetvana’gantum-hatthadathassa parato

82.
Pesesum sasanam sajju-mano’pi sasanam pitu


Pesesi rohane sassa-nacirena’gato pita

83.
Tato mano’bhisibcittha-tatam rajje sa ‘dappulam


Nikayanam tisahassa-’mada savganhi dipake

84.
Hatthadatho damilanam-sutva sasana’magato


Mano’pi pitaram rajam-rohanam’va savatthukam

85. Pesetva so pubbadesam-gantva vasi jane suto


Sattaha ‘manuradhamhi-dappulo’kasi rajjakam

86.
Rohane vasamano so-palesi sasanam janam


Tini vassani rajja’vka-yathakammam gato param

87.
Pacinayam vasam mano-ranam katu’mupakkami


Hatthadatho’pi tam batva-samagabchi mahabalo

88.
Tambalamhi mahayuddhe-yodha manam vinasayum


Hatthadatho dathopa-tisso savesi savhayam

89.
Pituccha sununo agga-bodhissa yuvarajatam


Desa’bca dakkhina’ndasi-nissite’pi susavgahi

[SL Page 033] [\x 33/]

90.
Vihare abhayavho’ka-kappura parivenakam
Tipu thulla viharam hi-karente theriya yati

91.
Simaya’nto’ti varesum-karayi sa’bala tahim


Pattanikkujjana’vkamsu-assaddho’ti vijaniya

92.
Katvana vividham pubbam-vyadhina pahato bhusam


Navame hayane rajja-mato ‘si mahipo dayo

93.
Khanena sampatya ‘pasavya yatram


Payati sabba acirappabha’va
Tato param tasu ratim vihaya
Careyya dhammabhirato hitatthi

Bhanavaram sattavisatimam.


---------------
Iti sajjanananda samvega janake dipavamse attha raja dipano nama
Sattavisatimo paricchedo.

[SL Page 034] [\x 34/]



1   2   3   4   5   6   7   8   9   ...   39


Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©atelim.com 2016
rəhbərliyinə müraciət